वांछित मन्त्र चुनें

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन्। सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥४॥

अंग्रेज़ी लिप्यंतरण

dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan | saṁvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ ||

पद पाठ

द॒धि॒ऽक्रावा॑। प्र॒थ॒मः। वा॒जी। अर्वा॑। अग्रे॑। रथा॑नाम्। भ॒व॒ति॒। प्र॒ऽजा॒नन्। स॒म्ऽवि॒दा॒नः। उ॒षसा॑। सूर्ये॑ण। आ॒दि॒त्येभिः॑। वसु॑ऽभिः। अङ्गि॑रःऽभिः ॥४॥

ऋग्वेद » मण्डल:7» सूक्त:44» मन्त्र:4 | अष्टक:5» अध्याय:4» वर्ग:11» मन्त्र:4 | मण्डल:7» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर विद्वान् जन क्या जान कर क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - जो (दधिक्रावा) धारण करनेवालों को पहुँचाने और (प्रथमः) प्रथम सिद्ध करनेवाला (वाजी) वेगवान् (अर्वा) प्रेरणा को प्राप्त अग्नि (उषसा) प्रातःकाल की बेला (सूर्येण) सूर्यलोक (आदित्येभिः) संवत्सर के महीनों (वसुभिः) पृथिवी आदि लोकों और (अङ्गिरोभिः) पवनों के सहित होता हुआ (रथनाम्) रमणीय यानों के (अग्रे) आगे बहानेवाला (भवति) होता है उसको (प्रजानन्) उत्तमता से जानता और (संविदानः) अच्छे प्रकार उसका विज्ञान करता हुआ विद्वान् जन अच्छा प्रयोग करे ॥४॥
भावार्थभाषाः - जो अग्निविद्या को जानते हैं, वे रथों के शीघ्र चलानेवाले होते हैं ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्विद्वान् किं विज्ञाय किं कुर्यादित्याह ॥

अन्वय:

यो दधिक्रावा प्रथमो वाज्यर्वाग्निरुषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिस्सहितस्सन् रथानामग्रे वोढा भवति तं प्रजानन् संविदानस्सन् विद्वान् सम्प्रयुञ्जीत ॥४॥

पदार्थान्वयभाषाः - (दधिक्रावा) धारकाणां गमयिता (प्रथमः) आदिमः साधकः (वाजी) वेगवान् (अर्वा) प्राप्तप्रेरणः (अग्रे) पुरस्सरम् (रथानाम्) रमणीयानां यानानाम् (भवति) (प्रजानन्) प्रकर्षेण जानन् (संविदानः) सम्यग्विज्ञानं कुर्वन् (उषसा) प्रातर्वेलया (सूर्येण) सवित्रा (आदित्येभिः) संवत्सरस्य मासैः (वसुभिः) पृथिव्यादिभिः (अङ्गिरोभिः) वायुभिः ॥४॥
भावार्थभाषाः - येऽग्निविद्यां जानन्ति ते यानानां सद्यो गमयितारो भवन्ति ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे अग्निविद्या जाणतात ते यानांनी तात्काळ गमन करतात. ॥ ४ ॥